Dictionaries | References
m

monopolize

   
Script: Latin

monopolize

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To MONOPOLIZE , v. a.
(Purchase the whole of a commodity with the view of selling at higher prices) अधिकमूल्यविक्रय-बुद्ध्या सर्व्वभाण्डं पूर्व्वं क्री (c. 9. क्रीणाति -णीते, क्रेतुं) or सर्व्वपण्यद्रव्याणिपूर्व्वं क्री or सर्व्वद्रव्याणां पूर्व्वक्रयं कृ. —
(Take or obtain the whole) सर्व्वं ग्रह् (c. 9. गृह्लाति, ग्रहीतुं) or प्राप् (c. 5. -आप्तोति -आप्तुं), साकल्यंग्रह् or पूर्व्वं ग्रह्. —
(Have the sole right of dealing) एकव्यवसायंकृ, एकव्यापारं कृ, क्रयविक्रयाधिकारम् एकतो or असामान्येन धृ (c. 10. धारयति -यितुं).
ROOTS:
अधिकमूल्यविक्रयबुद्ध्यासर्व्वभाण्डंपूर्व्वंक्रीक्रीणातिणीतेक्रेतुंसर्व्वपण्यद्रव्याणिसर्व्वद्रव्याणांपूर्व्वक्रयंकृसर्व्वंग्रह्गृह्लातिग्रहीतुंप्राप्आप्तोतिआप्तुंसाकल्यंएकव्यवसायंएकव्यापारंक्रयविक्रयाधिकारम्एकतोअसामान्येनधृधारयतियितुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP