Dictionaries | References
m

major

   
Script: Latin

major

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
benমুখ্য , প্রধান , প্রাথমিক , বয়স্ক , অগ্রজ , অগ্রজাত , অগ্রজন্মা , বড় , বয়োজ্যেষ্ঠ
malപ്രാഥ്മികമായ , മുഖയമായ , പ്രധാനമായ , പ്രായ പൂര്ത്തിയായ
marमुख्य , प्राथमिक , ठळक , प्रमुख , अधिकांश , स्वरग्रामीय , स्वरग्रामी , प्रौढ , अग्रज
telప్రాధాన్యమైన , ప్రధానమైన , ప్రముఖమైన , మొదటిది , ముఖ్యమైన , యుక్తవయస్సుగల , అగ్రజుడు , ముందు పుట్టినవాడు , పెద్దవాడు
urdخاص , اہم , زیادہ تر , بیشتر , اکثرو بیشتر , خاص , اہم , ميجر , بالغ , سیانا , بڑا , پہلونٹا , مقدم , سب سےپہلا , بزرگ
 noun   verb  
Wordnet:
bdगाहाइ आयदानि महराव फराय
benপ্রধান হওয়া , সংখ্যায় অধীকতর , আয়তনে বড় , পরিমানে বেশি
oriମୂଖ୍ୟବିଷୟ ରୂପେ ପଢିବା , ମୂଖ୍ୟ ବିଷୟ ହେବା

major

बैंकिंग शब्दांवली  | English  Marathi |   | 

major

वैज्ञानिक  | English  Marathi |   | 
   महा-

major

major

भूशास्त्र  | English  Marathi |   | 
   गुरु

major

जीवशास्त्र | English  Marathi |   | 
   Zool. महा-

major

भौतिकशास्त्र  | English  Marathi |   | 

major

गणितशास्त्र | English  Marathi |   | 

major

लोकप्रशासन  | English  Marathi |   | 

major

अर्थशास्त्र | English  Marathi |   | 

major

न्यायव्यवहार  | English  Marathi |   | 

major

वाणिज्यशास्त्र  | English  Marathi |   | 

major

भूगोल  | English  Marathi |   | 

major

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Major,a.अधिक, भूयस्, अधिकसंख्य.
ROOTS:
अधिकभूयस्अधिकसंख्य
   2 मुख्य, प्रधान, प्रमुख, गुरु, वरीयस्, वर्षीयस् -s.प्राप्तव्यवहारः, व्यवहारक्षमः-योग्यः, अतीत-त्यक्त-शैशवः.
ROOTS:
मुख्यप्रधानप्रमुखगुरुवरीयस्वर्षीयस्प्राप्तव्यवहारव्यवहारक्षमयोग्यअतीतत्यक्तशैशव
   2गुल्माध्यक्षः, सैन्य- -दलाध्यक्षः.
ROOTS:
गुल्माध्यक्षसैन्यदलाध्यक्ष
   -Majority,s.बहु (pl.), बहु- -तरभागः, भूयिष्ठभागः, अधिकसंख्या; ‘a m. of members have comeसभासदां म- -ध्याद्बहवः समागताः; ‘m. of votes’ बहु- -मतं, मताधिक्यं.
ROOTS:
बहुबहुतरभागभूयिष्ठभागअधिकसंख्यासभासदांध्याद्बहवसमागताबहुमतंमताधिक्यं
   2व्यवहारः, व्यवहारक्षमता, व्यवहार्यदशा, वयस्n.;reached his m.’ प्राप्तव्यवहारः, त्यक्तशैशवः;see
ROOTS:
व्यवहारव्यवहारक्षमताव्यवहार्यदशावयस्प्राप्तव्यवहारत्यक्तशैशव
   grow up.

major

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MAJOR , a.
(Greater in number) अधिकः -का -कं, अधिकतरः -रा -रं,अधिकसंख्यः -ख्या -ख्यं, अधिकपरिमाणः -णा -णं, भूयान् -यसी -यः (स्),भूयिष्ठः -ष्ठा -ष्ठं, बहुतरः -रा -रं. —
(Greater in dignity) मुख्यः -ख्या-ख्यं, प्रधानः -ना -नं, प्रमुखः -खा -खं, श्रेयान् -यसी &c., श्रेष्ठः -ष्ठा -ष्ठं,गुरुः -र्व्वी -रु, गरीयान् -यसी &c. —
(Major premiss) गुर्ववयवः, पूर्व्वपक्षः.
ROOTS:
अधिककाकंअधिकतररारंअधिकसंख्यख्याख्यंअधिकपरिमाणणाणंभूयान्यसी(स्)भूयिष्ठष्ठाष्ठंबहुतरमुख्यप्रधाननानंप्रमुखखाखंश्रेयान्श्रेष्ठगुरुर्व्वीरुगरीयान्गुर्ववयवपूर्व्वपक्ष
   MAJOR , s.
(Person of full age) प्राप्तव्यवहारः, व्यवहारप्राप्तः, जातव्य-वहारः, लब्धव्यवहारः, व्यवहारज्ञः, व्यवहारयोग्यः, व्यवहारक्षमः, व्यवहारार्हः,व्यवहाराधिकारीm.(न्), त्यक्तशैशवः. —
(Military officer) सैन्यद-लाध्यक्षः, गुल्मपतिःm., सैन्याधिपतिःm.
ROOTS:
प्राप्तव्यवहारव्यवहारप्राप्तजातव्यवहारलब्धव्यवहारव्यवहारज्ञव्यवहारयोग्यव्यवहारक्षमव्यवहारार्हव्यवहाराधिकारी(न्)त्यक्तशैशवसैन्यदलाध्यक्षगुल्मपतिसैन्याधिपति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP