To LOLL , v. n.
(Recline lazily) आलस्येन शी (c. 2. शेते, शयितुं) or अवलम्ब् (c. 1. -लम्बते -म्बितुं) or संविश् (c. 6. -विशति -वेष्टुं), सुखेनशी or अवलम्ब्. —
(Loll the tongue) जिह्वां लल् or लड् (c. 1. ललति, लडति, c. 10. लालयति, लडयति -यितुं), जिह्वाललनं कृ,जिह्वां वहिष्कृ;
‘one who lolls the tongue,’ ललजिह्वः -ह्वा -ह्वं.
ROOTS:
आलस्येनशीशेतेशयितुंअवलम्ब्लम्बतेम्बितुंसंविश्विशतिवेष्टुंसुखेनजिह्वांलल्लड्ललतिलडतिलालयतिलडयतियितुंजिह्वाललनंकृवहिष्कृललजिह्वह्वाह्वं