LIVERY , s.
(Particular dress) वेषः, वेशः, कुलवेशः, कुलवेषः, कुलाचह्नं. —
(Of a servant) सेवकवेषः, भृत्यवेशः, परिचरवेषः, कुलसेवकवेषः. —
(Keeping a horse at a certain rate) निरूपितमूल्यमपेक्ष्यअश्वपोषणं or अश्वपालनं.
ROOTS:
वेषवेशकुलवेशकुलवेषकुलाचह्नंसेवकवेषभृत्यवेशपरिचरवेषकुलसेवकवेषनिरूपितमूल्यमपेक्ष्यअश्वपोषणंअश्वपालनं