LIPPED , a.ओष्ठवान् -वती -वत् (त्), ओष्ठी -ष्ठिनी -ष्ठि (न्), ओष्ठ or अधर in comp.; as,
‘red lipped,’ विम्बोष्ठः -ष्ठा -ष्ठं or विम्बौष्ठः &c., विम्बाधरः -रा -रं.
ROOTS:
ओष्ठवान्वतीवत्(त्)ओष्ठीष्ठिनीष्ठि(न्)ओष्ठअधरविम्बोष्ठष्ठाष्ठंविम्बौष्ठविम्बाधररारं