KIT , s.
(A large bottle) महाकूपी. —
(A small fiddle) क्षुद्रसारङ्गी. — (A soldier's baggage) सैनिकसामग्री -ग्र्यं, सैनिकपरिच्छदः. —
(complement of necessary utensils) उपकरणसामग्र्यं -ग्री,उपकरणसमुदायः, सोपकारद्रव्यसम्भारः, द्रव्यसम्भारः, सम्भारः.
ROOTS:
महाकूपीक्षुद्रसारङ्गीसैनिकसामग्रीग्र्यंसैनिकपरिच्छदउपकरणसामग्र्यंग्रीउपकरणसमुदायसोपकारद्रव्यसम्भारद्रव्यसम्भारसम्भार