To INTERCEDE , v. n.
(Intervene, pass between) अन्तर्गम् (c. 1. -गच्छति -गन्तुं), अन्तर्वृत् (c. 1. -वर्त्तते -र्त्तितुं), अन्तःस्था (c. 1. -तिष्ठति-स्थातुं), मध्ये वृत्, मध्ये स्था, उपस्था. — (Mediate between two parties) मध्यस्थो भू or अस्, मध्यवर्त्ती भू, माध्यस्थ्यं कृ, मध्यस्थवृत्तिम्आस्था, सन्धा (c. 3. -दधाति -धातुं), सन्धानं कृ. —
(Plead in favor of another) परार्थं प्रार्थ् (c. 10. -अर्थयते -ति -यितुं), परार्थप्रार्थनं कृ,परार्थं वद् (c. 1. वदति -दितुं) or प्रतिवद्, परार्थविनतिं कृ, परार्थं विनी (c. 1. -नयति -नेतुं) or अनुनी or निवेदनं कृ, परार्थनिवेदनं कृ.
ROOTS:
अन्तर्गम्गच्छतिगन्तुंअन्तर्वृत्वर्त्ततेर्त्तितुंअन्तस्थातिष्ठतिस्थातुंमध्येवृत्स्थाउपस्थामध्यस्थोभूअस्मध्यवर्त्तीमाध्यस्थ्यंकृमध्यस्थवृत्तिम्आस्थासन्धादधातिधातुंसन्धानंपरार्थंप्रार्थ्अर्थयतेतियितुंपरार्थप्रार्थनंवद्वदतिदितुंप्रतिवद्परार्थविनतिंविनीनयतिनेतुंअनुनीनिवेदनंपरार्थनिवेदनं