To INFECT , v. a.दुष् (c. 10. दूषयति -यितुं), स्वरोगम् अन्यस्मिन् सञ्चर् (c. 10. -चारयति -यितुं) or संक्रम् (c. 10. -क्रमयति -क्रामयति -यितुं), स्वरोगदूषितं -तां -तं कृ, रोगदूषितं -तां -तं कृ, रोगाक्रान्तं -न्तां -न्तं कृ,रोगसंसृष्टं -ष्टां -ष्टं कृ, संसर्गदूषितं -तां -तं कृ, रोगसम्पर्केण or रोगसंसर्गेण दुष्.
ROOTS:
दुष्दूषयतियितुंस्वरोगम्अन्यस्मिन्सञ्चर्चारयतिसंक्रम्क्रमयतिक्रामयतिस्वरोगदूषितंतांतंकृरोगदूषितंरोगाक्रान्तंन्तांन्तंरोगसंसृष्टंष्टांष्टंसंसर्गदूषितंरोगसम्पर्केणरोगसंसर्गेण