Dictionaries | References
i

impureness

   
Script: Latin

impureness

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   IMPURENESS , impurity, s.अशुद्धिःf., अशुद्धत्वं -ता, अशोधनं, अशुचित्वं-ता, अशुचिःf., अशौचं -चत्वं, आशौचं, अपवित्रत्वं -ता, अमेध्यता,अपुण्यता, अपूतता, अपूतिःf., समलता, मलवत्त्वं, मालिन्यं, मलं, कलुषत्वं,कालुष्यं, शौचहीनता, अप्रायत्यं. —
(Obscenity) गर्हितत्वं, कुत्सितत्वं,अवाच्यता. —
(Unchastity) लम्पटत्वं, लाम्पट्यं, पांशुलता;
‘an impure thing,’ अपद्रव्यं.
ROOTS:
अशुद्धिअशुद्धत्वंताअशोधनंअशुचित्वंअशुचिअशौचंचत्वंआशौचंअपवित्रत्वंअमेध्यताअपुण्यताअपूतताअपूतिसमलतामलवत्त्वंमालिन्यंमलंकलुषत्वंकालुष्यंशौचहीनताअप्रायत्यंगर्हितत्वंकुत्सितत्वंअवाच्यतालम्पटत्वंलाम्पट्यंपांशुलताअपद्रव्यं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP