Dictionaries | References
i

impervious

   
Script: Latin

impervious

   अभेद्य
   अप्रवेश्य
   दुराराध्य
   fig. बेमुलाहिजा

impervious

भूशास्त्र  | English  Marathi |   | 
   अप्रवेश्य
   अपार्य

impervious

भौतिकशास्त्र  | English  Marathi |   | 

impervious

साहित्य समीक्षा  | English  Marathi |   | 
   अपार्य, अपारभेद्य, दुष्पार्य

impervious

राज्यशास्त्र  | English  Marathi |   | 
   अप्रवेश्य
   छिद्रांच्या अभावी आरपार जाऊ न देणारा, उदा. मेणाच्या लेपामुळे, उपत्वचेमुळे किंवा वल्कामुळे पाणा आतबाहेर जाऊ देणारा (पानाचा अथवा इतर अवयवांचा पृष्ठभाग)
   cuticle
   bark

impervious

impervious

भूगोल  | English  Marathi |   | 

impervious

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Impervious,a.दुर्भेद्य, दुष्प्रवेश्य, अभेद्य.
ROOTS:
दुर्भेद्यदुष्प्रवेश्यअभेद्य
   2 गहन, निबिड, अगम्य, संकट, संबाध, नीरंध्र.

impervious

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   IMPERVIOUS , a.
(not to be penetrated or entered) अप्रवेश्यः -श्या-श्यं, अप्रवेशनीयः -या -यं, अगम्यः -म्या -म्यं, गहनः -ना -नं, सुगहनः-ना -नं, गहीयः -या -यं, गभीरः -रा -रं, गम्भीरः -रा -रं, कलिलः-ला -लं, सङ्कटः -टा -टं, सम्बाधः -धा -धं, कष्टः -ष्टा -ष्टं. —
(Compact, without interstice) निविडः -डा -डं, अविरलः -ला -लं, निर्विवरः-रा -रं, नीरन्ध्रः -न्ध्रा -न्ध्रं. —
(not to be pierced) अवेध्यः -ध्या -ध्यं,अव्याप्यः -प्या -प्यं, अभेद्यः -द्या -द्यं, अछेदनीयः -या -यं.
ROOTS:
अप्रवेश्यश्याश्यंअप्रवेशनीययायंअगम्यम्याम्यंगहननानंसुगहनगहीयगभीररारंगम्भीरकलिललालंसङ्कटटाटंसम्बाधधाधंकष्टष्टाष्टंनिविडडाडंअविरलनिर्विवरनीरन्ध्रन्ध्रान्ध्रंअवेध्यध्याध्यंअव्याप्यप्याप्यंअभेद्यद्याद्यंअछेदनीय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP