-
Meretricious,a.
कृत्रिमशोभामय (यीf.), बाह्यरुचिर, कृत्रिमरागवत्, मिथ्याशोभन.
-
2
पण्यांगनीय, वेश्यासंबंधिन्.
-
-ly,adv.
मि- -थ्याशोभया.
-
MERETRICIOUS , a.
(Relating to harlots) वेश्यासम्बन्धी -न्धिनी -न्धि(न्), वाराङ्गनीयः -या -यं, पण्याङ्गनीयः -या -यं. —
(Having a false show, gaudy) कृत्रिमशोभावान् -वती -वत् (त्), कृत्रिमशोभामयः -यी-यं, मिथ्याशोभनः -ना -नं, कृत्रिमालङ्कारमयः -यी -यं, मिथ्यालङ्कारवान्&c., मिथ्यारागी -गिणी &c.
Site Search
Input language: