Dictionaries | References
g

gentile

   
Script: Devanagari

gentile

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Gentile,a., s.अन्य-भिन्न-देशीय, देवार्चक.
ROOTS:
अन्यभिन्नदेशीयदेवार्चक
   2सगोत्र, गोत्रज, ज्ञातीय.
ROOTS:
सगोत्रगोत्रजज्ञातीय

gentile

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   GENTILE , s.अन्यदेशीयः, भिन्नदेशीयः, भिन्नदेशीयलोकः, अन्यदेशीयलोकः,देवतार्च्चकः, देवताभ्यर्च्चकः, देवार्च्चकः. —
(Kindred) गोत्रजः;
‘in gram- mar,’ ज्ञातिवाचकः.
ROOTS:
अन्यदेशीयभिन्नदेशीयभिन्नदेशीयलोकअन्यदेशीयलोकदेवतार्च्चकदेवताभ्यर्च्चकदेवार्च्चकगोत्रजज्ञातिवाचक
   GENTILE , a.अन्यदेशीयः -या -यं, भिन्नदेशीयः -या -यं, जातीयः -या -यं.
ROOTS:
अन्यदेशीययायंभिन्नदेशीयजातीय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP