Dictionaries | References
g

gamble

   
Script: Latin

gamble

gamble

अर्थशास्त्र | English  Marathi |   | 

gamble

न्यायव्यवहार  | English  Marathi |   | 

gamble

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Gamble,v. i.दिव् 4 P (अक्षैः अक्षान् वा); अक्षैः क्रीड् 1 P.
ROOTS:
दिव्अक्षैअक्षान्वाअक्षैक्रीड्
   -er,s.द्यूतकारः, देवितृm., द्यूतकृत्m.,धूर्तः, अक्षदेविन्m.,कितवः, अक्षधूर्तः.
ROOTS:
द्यूतकारदेवितृद्यूतकृत्धूर्तअक्षदेविन्कितवअक्षधूर्त
   -ing,s.द्यूतं, दुरोदरं, पणः, अक्ष- -वती, अक्षक्रीडा-द्यूतं, कैतवं, देवनं, द्यूतसेवा, ‘g. -houseद्यूतशाला-सभा;he who keeps a g. -houseसभिकः, द्यूतकारकः.
ROOTS:
द्यूतंदुरोदरंपणअक्षवतीअक्षक्रीडाद्यूतंकैतवंदेवनंद्यूतसेवाद्यूतशालासभासभिकद्यूतकारक

gamble

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To GAMBLE , v. a. (With dice, &c.) अक्षैः or अक्षान् दिव् (c. 4. दीव्यति -ते, देवितुं) or प्रदिव् or प्रतिदिव्, अक्षैः क्रीद् (c. 1. क्रीडति-डितुं), अक्षादिक्रीडां कृ, द्यूतक्रीडां कृ, अक्षद्यूतं कृ.
ROOTS:
अक्षैअक्षान्दिव्दीव्यतितेदेवितुंप्रदिव्प्रतिदिव्क्रीद्क्रीडतिडितुंअक्षादिक्रीडांकृद्यूतक्रीडांअक्षद्यूतं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP