FORAGE , s.
(Food for horses and cattle) अश्वादेनं, गवादनं, अश्वा-दिभोजनं. —
(Provisions) यात्रिकं, पाथेयं, खाद्यद्रव्यं, भोज्यं, भोजन--सम्भारः. —
(Search for food) खाद्यद्रव्यान्वेषणं;
‘going to forage,’ प्रसारः -रणं, प्रसरणं.
ROOTS:
अश्वादेनंगवादनंअश्वादिभोजनंयात्रिकंपाथेयंखाद्यद्रव्यंभोज्यंभोजनसम्भारखाद्यद्रव्यान्वेषणंप्रसाररणंप्रसरणं
To FORAGE , v. n.परिभ्रमणं कृत्वा खाद्यद्रव्याणि or अश्वादनम् अन्विष् (c. 4. -इप्यति -एपितुं), प्रसारं or अवस्कन्दं or उपद्रवं कृत्वा धान्यादि--भोज्यम् अपहृ (c. 1. -हरति -हर्त्तुं).
ROOTS:
परिभ्रमणंकृत्वाखाद्यद्रव्याणिअश्वादनम्अन्विष्इप्यतिएपितुंप्रसारंअवस्कन्दंउपद्रवंधान्यादिभोज्यम्अपहृहरतिहर्त्तुं