Dictionaries | References
e

express

   
Script: Latin

express

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
bdबुंथि , बुंनानै हो , फोरमाय , फोरमाय , फोरमायथि , बुंथि , बेखेवथि , खेंफोरथि , खिनथा , खिन्था , फोरमाय , फोरमायना हो , फोरमायथिना हो , बुंथिना हो
kasاِظہار کَرُن , ظٲہِر کَرُن , ہاوُن , باوُن , اِظہار کَرُن , ہاوُن , وَنُن , بَیان کَرُن , جَزبات باوٕنۍ
urdاظہاركرنا , انکشاف كرنا , واضح كرنا , اجاگركرنا , خیالات کا اظہار كرنا , اظہارذات كرنا

express

express

रसायनशास्त्र  | English  Marathi |   | 

express

गणितशास्त्र | English  Marathi |   | 

express

भूगोल  | English  Marathi |   | 

express

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Express,a.व्यक्त, स्फुट, परिस्फुट, सुप्रकाश, भिन्नार्थ, असंदिग्ध; ‘in e. termsभिन्नार्थं, स्पष्टं.
   2विशिष्ट. -s. (messenger) जंघा- -कारिकः, जांघिकः.
ROOTS:
विशिष्टजंघाकारिकजांघिक
   2जंघालः, अतिजवः, प्र- -जविन्-वेगिन्m.,जवनः, त्वरितः, तरस्विन् m.-v. t.व्यंज् 7 P or c., आविष्कृ 8 U, प्रदृश् c., सूच् 10, द्युत् c., प्रकटीकृ, निर्दिश् 6 P, लक्ष् 10, प्रकटयति (D.).
   2वच् 2 P, उच्चर् c., उदीर् c. कथ् 10, शंस् 1 P, वद् 1 P, उदाहृ 1 P, व्याहृ, आ-नि-विद् c., ख्या 2 P, प्रकाश् c., बुध् c., ज्ञा c. (ज्ञाप- -यति), अभि-धा 3 U; ‘e. oneself’ मनो- -गतं शंस्, वाचं उदीर्; ‘e. by gesticulationनट् 10, निरूप् 10, सूच्, अभिनी 1 P.
   3 निष्पीड् 10, निष्कृष् 1 P, निर्दुह् 2 U, निर्हृ 1 P.
   -ion,s.व्यंजनं, प्रकाशनं, बोधनं, आ-नि- -वेदनं, ज्ञापनं, आविष्करणं, कथनं, उदाहारः- -हरणं, ख्यापनं.
ROOTS:
व्यंजनंप्रकाशनंबोधनंआनिवेदनंज्ञापनंआविष्करणंकथनंउदाहारहरणंख्यापनं
   2निष्पीडनं, निष्कर्षणं.
ROOTS:
निष्पीडनंनिष्कर्षणं
   3 वदनं, आस्यं;he had a smiling e.’ हास्यवदन आसीत्; ‘wore an angry e.’ कुपित इव बभौ.
ROOTS:
वदनंआस्यंहास्यवदनआसीत्कुपितइवबभौ
   4वचनं, उक्तिf.;वाक्यं, पदं, शब्दः, वचस्n.,वाच्f.; ‘authorita- -tive e.’ आप्तवचनं, प्रमाणं.
ROOTS:
वचनंउक्तिवाक्यंपदंशब्दवचस्वाच्आप्तवचनंप्रमाणं
   5रीतिf., मार्गः, पद्धति-सरणि-f.
ROOTS:
रीतिमार्गपद्धतिसरणि
   -ly,adv.स्पष्टं, व्यक्तं, परिस्फुटं, भिन्नार्थं.
ROOTS:
स्पष्टंव्यक्तंपरिस्फुटंभिन्नार्थं
   -ive,a.व्यंजक, वाचक, सूचक, द्योतक, अभिधायक, गमक दर्शक.
   2सार्थ, साकूत, पूर्णार्थ, अर्थवत्
   -ively,adv.सार्थं, साकूतं.
ROOTS:
सार्थंसाकूतं
   2स्पष्टं, सुव्यक्तं भिन्नार्थं, परिस्फुटं, व्यंजकतया.
ROOTS:
स्पष्टंसुव्यक्तंभिन्नार्थंपरिस्फुटंव्यंजकतया
   -iveness s.व्यंजकत्वं, अर्थवत्ता, साकूतता.
ROOTS:
व्यंजकत्वंअर्थवत्तासाकूतता.

express

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To EXPRESS , v. a.
(Press out) निष्पीड् (c. 10. -पीडयति -यितुं), निपीड्,निष्कृष् (c. 1. -कर्षति -क्रष्टुं), निर्हृ (c. 1. -हरति -हर्त्तुं), निर्दुह् (c. 2. -दोग्धि -ग्धुं). —
(Utter, declare) वद् (c. 1. वदति -दितुं), कथ् (c. 10. कथयति -यितुं), उदाहृ (c. 1. -हरति -हर्त्तुं), व्याहृ, उच्चर् (c. 10. -चार-यति -यितुं), ज्ञा in caus. (ज्ञापयति -यितुं), विज्ञा, आविद् in caus. (-वेदयति -यितुं), कॄत् (c. 10. कीर्त्तयति -यितुं), प्रकाश् (c. 10. -काश--यति -यितुं), सूच् (c. 10. सूचयति -यितुं), बुध् (c. 10. बोधयति -यितुं). —
(Represent, exhibit) सूच्, दृश् in caus. (दर्शयति -यितुं);
‘by gestures, &c.,’ नट् (c. 10. नाटयति -यितुं), अभिनी (c. 10. -नयति -नेतुं), रूप् (c. 10. रूपयति -यितुं);
they express love,’ शृङ्गारभावं नाटयन्ति;
he expresses delight,’ हर्षं नाटयति;
‘in painting, &c.,’ प्रतिरूपं कृ, प्रतिमूर्त्तिं कृ, प्रतिमानं कृ. —
(Indicate) सूच्, उद्दिश् (c. 6. -दिशति -देष्टुं), निर्दिश्, लक्ष् (c. 10. लक्षयति -यितुं).
ROOTS:
निष्पीड्पीडयतियितुंनिपीड्निष्कृष्कर्षतिक्रष्टुंनिर्हृहरतिहर्त्तुंनिर्दुह्दोग्धिग्धुंवद्वदतिदितुंकथ्कथयतिउदाहृव्याहृउच्चर्चारयतिज्ञा(ज्ञापयतियितुं)विज्ञाआविद्(वेदयतिकॄत्कीर्त्तयतिप्रकाश्काशयतिसूच्सूचयतिबुध्बोधयतिदृश्दर्शयतिनट्नाटयतिअभिनीनयतिनेतुंरूप्रूपयतिशृङ्गारभावंनाटयन्तिहर्षंनाटयतिप्रतिरूपंकृप्रतिमूर्त्तिंप्रतिमानंउद्दिश्दिशतिदेष्टुंनिर्दिश्लक्ष्लक्षयति
   EXPRESS , a.
(Clear) व्यक्तः -क्ता -क्तं, सुव्पक्तः -क्ता -क्तं, स्पष्ठः -ष्ठा -ष्ठं,स्पष्टार्थः -र्था -र्थं, अवक्रः -क्रा -क्रं, अषक्रार्थः -र्था -र्थं, भिन्नार्थः -र्था -र्थं,असन्दिग्धार्थः -र्था -र्थं;
‘in express termsस्पष्टार्थतस्.
ROOTS:
व्यक्तक्ताक्तंसुव्पक्तस्पष्ठष्ठाष्ठंस्पष्टार्थर्थार्थंअवक्रक्राक्रंअषक्रार्थभिन्नार्थअसन्दिग्धार्थर्थंस्पष्टार्थतस्
   EXPRESS , s.
(Courier) वेगीm.(न्), प्रजवीm.(न्), जवीm., तरस्वीm.(न्), उद्वेगः, त्वरितः, चवनः, जवः, धावकः, अध्वगः, वार्धाहरः.
ROOTS:
वेगी(न्)प्रजवीजवीतरस्वीउद्वेगत्वरितचवनजवधावकअध्वगवार्धाहर

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP