To DISMANTLE , v. a.
(Strip of dress) विवस्त्र (nom. विवस्त्रयति -यितुं), नग्नीकृ, वस्त्रं हृ (c. 1. हरति, हर्त्तुं). —
(Deprive a ship of rigging) नौकासज्जां or नौकोपकरणं हृ or अपहृ or अपनी (c. 1. -नयति -नेतुं). —
(Deprive a town of forts) नगरपरिगतं प्राचीरादि or नगरप-रिकूटं or नगरदुर्गं or नगरगुप्तिं नश् in caus. (नाशयति -यितुं).
ROOTS:
विवस्त्रविवस्त्रयतियितुंनग्नीकृवस्त्रंहृहरतिहर्त्तुंनौकासज्जांनौकोपकरणंअपहृअपनीनयतिनेतुंनगरपरिगतंप्राचीरादिनगरपरिकूटंनगरदुर्गंनगरगुप्तिंनश्नाशयति