DISEASED , p. p. or a.रोगी -गिणी -गि (न्), रोगवान् -वती -वत् (त्),रोगार्त्तः -र्त्ता -र्त्तं, रोगग्रस्तः -स्ता -स्तं, सरोगः -गा -गं, व्याधितः -ता -तं,सामयः -या -यं, अमी -मिनी -मि (न्), आतुरः -रा -रं, अस्वस्थः -स्था -स्थं,विकारी -रिणी -रि (न्), विकृतः -ता -तं, अभ्यान्तः -न्ता -न्तं, अभ्यमितः-ता -तं, आसयावी -विनी -वि (न्).
ROOTS:
रोगीगिणीगि(न्)रोगवान्वतीवत्(त्)रोगार्त्तर्त्तार्त्तंरोगग्रस्तस्तास्तंसरोगगागंव्याधिततातंसामययायंअमीमिनीमिआतुररारंअस्वस्थस्थास्थंविकारीरिणीरिविकृतअभ्यान्तन्तान्तंअभ्यमितआसयावीविनीवि