To DEDUCE , v. a.अनुमा (c. 2. -माति -तुं, c. 3. -मिमीते), ऊह् (c. 1. ऊहते -हितुं), अपोह्; निर्णी (c. 1. -णयति -णेतुं), अवगम् (c. 1. -गच्छति-गन्तुं) समधिगम्, अपवह् (c. 1. -वहति -वोढुं).
ROOTS:
अनुमामातितुंमिमीतेऊह्ऊहतेहितुंअपोह्निर्णीणयतिणेतुंअवगम्गच्छतिगन्तुंसमधिगम्अपवह्वहतिवोढुं