-
STRUNG , p. p.
ग्रन्थितः -ता -तं, ग्रथितः &c., गुम्फितः -ता -तं, गुफितः&c., श्रन्थितः -ता -तं, रचितः &c., दृब्धः -ब्धा -ब्धं, सन्दितः -ता -तं,सूत्रितः -ता -तं. —
(As a bow) सज्यः -ज्या -ज्यं, अधिज्यः &c., आरो-पितज्यः &c.;
‘bow-string strung tight on a bow,’ मौर्वीधनुषि आतता.
-
adj
Site Search
Input language: