Dictionaries | References
d

debile

   
Script: Latin

debile

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
bdलोरबां , दुरबल , नोरजिया , मिरौ जिरौ , थैहां बरफहां
nepकमजोर , दुर्बल , अशक्‍त
urdکمزور , ناتواں , بودا , ناطاقت

debile

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DEBILE , a.दुर्बलः -ला -लं, अल्पबलः -ला -लं, अल्पशक्तिः -क्तिः -क्ति,शिथिलबलः -ला -लं, शिथिलशक्तिः -क्तिः -क्ति, शिथिलः -ला -लं,अल्पवीर्य्यः -र्य्या -र्य्यं, अल्पतेजाः -जाः -जः (स्), अल्पसत्त्वः -त्त्वा -त्त्वं,फल्गुः -ल्गुः -ल्गु, म्लानशक्तिः -क्तिः -क्ति, ग्लानः -ना -नं, कृशः -शा -शं,विस्रस्ततेजाः -जाः -जः (स्), अवसन्नः -न्ना -न्नं, क्षामः -मा -मं, क्लीवः -वा-वं, क्षीणशत्तिः -क्तिः -क्ति.
ROOTS:
दुर्बललालंअल्पबलअल्पशक्तिक्तिक्तिशिथिलबलशिथिलशक्तिशिथिलअल्पवीर्य्यर्य्यार्य्यंअल्पतेजाजा(स्)अल्पसत्त्वत्त्वात्त्वंफल्गुल्गुल्गुम्लानशक्तिग्लाननानंकृशशाशंविस्रस्ततेजाअवसन्नन्नान्नंक्षाममामंक्लीववावंक्षीणशत्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP