Dictionaries | References
c

crimp

   
Script: Devanagari

crimp

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
 verb  

crimp

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Crimp.a.भंगुर, भिदुर.
ROOTS:
भंगुरभिदुर
   2असंगत, विरुद्ध, अयुक्त. -v. t.
   -Crimple,संकुच् 1 P, पु- टीकृ 1 U, चूण् 10.

crimp

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   CRIMP , a.
(Brittle, crisp) भङ्गुरः -रा -रं, भिदुरः -रा -रं, भिदेलिमः-मा -मं, अशिथिलः -ला -लं, शिथिलेतरः -रा -रं. —
(Inconsistent) असङ्गतः -ता -तं, विरुद्धः -द्धा -द्धं.
ROOTS:
भङ्गुररारंभिदुरभिदेलिममामंअशिथिललालंशिथिलेतरअसङ्गततातंविरुद्धद्धाद्धं
   
To CRIMP , v. a.
(As fish) मत्स्यान् सद्यो जलोद्धृतान् नानाछेदैर् अङ्क् (c. 10. अङ्कयति -यितुं) येन मांसं शिथिलं न भवति.
ROOTS:
मत्स्यान्सद्योजलोद्धृतान्नानाछेदैर्अङ्क्अङ्कयतियितुंयेनमांसंशिथिलंभवति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP