COVENANT , s.नियमः, संविद्f., समयः, पणः, सङ्घट्टनं, समाधिःm., उपगमः, संश्रवः;
‘written covenant,’ नियमपत्रं;
‘covenant- breaker,’ समयभेदीm.(न्), नियमलङ्घीm. (न्).
ROOTS:
नियमसंविद्समयपणसङ्घट्टनंसमाधिउपगमसंश्रवनियमपत्रंसमयभेदी(न्)नियमलङ्घीन्
To COVENANT , v. n.नियमं कृ, नियमीकृ, समयं कृ, समयाकृ, सङ्घट्ट् (c. 1. -घट्टते -ट्टितुं), संविदम् उपगम् (c. 1. -गच्छति -गन्तुं), पणं कृ, पण् (c. 1. पणते -णितुं, पणायति -यितुं).
ROOTS:
नियमंकृनियमीकृसमयंसमयाकृसङ्घट्ट्घट्टतेट्टितुंसंविदम्उपगम्गच्छतिगन्तुंपणंपण्पणतेणितुंपणायतियितुं