To CONGREGATE , v. a.समाचि (c. 5. -चिनोति -चेतुं), समानी (c. 1. -नयति-नेतुं), समाहृ (c. 1. -हरति -हर्त्तुं), समूह् (c. 1. ऊहते -हितुं), सङ्गम् in caus. (-गमयति -यितुं), सन्निपत् in caus. (-पातयति -यितुं), एकीकृ,एकत्रकृ, राशीकृ, समूहीकृ, यूथशः कृ, एकयूथीकृ.
ROOTS:
समाचिचिनोतिचेतुंसमानीनयतिनेतुंसमाहृहरतिहर्त्तुंसमूह्ऊहतेहितुंसङ्गम्(गमयतियितुं)सन्निपत्(पातयतिएकीकृएकत्रकृराशीकृसमूहीकृयूथशकृएकयूथीकृ
To CONGREGATE , v. n.समे (सम् and आ with root इ, समैति -तुं), समभ्ये, सङ्गम् (c. 1. -गच्छति -गन्तुं), समागम्; सम्मिल् (c. 6. -मिलति-मेलितुं), एकत्र मिल्, एकत्र आगम्, यूथशः सम्मिल्; ससावृत् (c. 1. -वर्त्तते -र्त्तितुं), सन्निपत् (c. 1. -पतति -तितुं).
ROOTS:
समेसम्आइसमैतितुंसमभ्येसङ्गम्गच्छतिगन्तुंसमागम्सम्मिल्मिलतिमेलितुंएकत्रमिल्आगम्यूथशसम्मिल्ससावृत्वर्त्ततेर्त्तितुंसन्निपत्पततितितुं