-
फुरसतीने
-
LEISURELY , a.
(Done at leisure) सावकाशः -शा -शं, अत्वरितः -ता -तं,विलम्बितः -ता -तं, मन्दः -न्दा -न्दं, अक्षिप्रः -प्रा -प्रं, अशीघ्रः -घ्रा -घ्रं.
-
LEISURELY , adv.
सावकाशं, अत्वरितं, अत्वरया, मन्दं, मन्दं, मन्दं, विलम्बेन,विलम्बितं, शनैः, शनैः शनैः, अक्षिप्रं, अशीघ्रं.
Site Search
Input language: