CHIME , s.नानावादित्राणाम् एकतालः or एकतानः or तालैक्यं, अनेकवा-द्यानाम् तानैक्यं or तौर्य्यैक्यं, शब्दैक्यं. —
(Of bells) अनेकघण्टानांतालैक्यं, ताड्यमानानाम् अनेकघण्टानां सुस्वरशब्दः, घण्टाशिञ्जितं.
ROOTS:
नानावादित्राणाम्एकतालएकतानतालैक्यंअनेकवाद्यानाम्तानैक्यंतौर्य्यैक्यंशब्दैक्यंअनेकघण्टानांताड्यमानानाम्सुस्वरशब्दघण्टाशिञ्जितं
To CHIME , v. a.यथा स्वरैक्यं or तालैक्यं जायते तथा नानावादित्राणिवद् in caus. (वादयति -यितुं) or तड् (c. 10. ताडयति -यितुं); घण्टां तड्.
ROOTS:
यथास्वरैक्यंतालैक्यंजायतेतथानानावादित्राणिवद्वादयतियितुंतड्ताडयतिघण्टां
To CHIME , v. n.
(To agree) संवद् (c. 1. -वदति -वदितुं), अनुवद्, एकीभू,अनुगुणः -णा -णं भू, अनुरूपः -पा -पं भू.
ROOTS:
संवद्वदतिवदितुंअनुवद्एकीभूअनुगुणणाणंभूअनुरूपपापं