CHAOS , s.महाभूतादिसाङ्कर्य्यं, प्राग्जगत्सृष्टेर् जलादिभूतानाम् अस्तव्यस्तता,एकार्णवः. —
(Confusion) सङ्करः, साङ्कर्य्यं, संक्षोभः, व्यस्तता, अव्यक्तता.
ROOTS:
महाभूतादिसाङ्कर्य्यंप्राग्जगत्सृष्टेर्जलादिभूतानाम्अस्तव्यस्तताएकार्णवसङ्करसाङ्कर्य्यंसंक्षोभव्यस्तताअव्यक्तता
CHAOS , s.अपञ्चीकृतभूतस्थितिःf., भूतसङ्करः, भूताव्यवस्था;
‘reduction of chaos,’ पञ्चीकरणं.
ROOTS:
अपञ्चीकृतभूतस्थितिभूतसङ्करभूताव्यवस्थापञ्चीकरणं