Dictionaries | References
b

blithe

   
Script: Devanagari

blithe

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Blithe, Blithesome,a.हृष्ट, प्रमुदित, सा- -नंद, प्रसन्नवदन.
   -ly,adv.सहर्षं, सानंदं, हृष्टमनसा.
ROOTS:
सहर्षंसानंदंहृष्टमनसा
   -ness,s.प्रहर्षः, आह्लादः, आनंदः.
ROOTS:
प्रहर्षआह्लादआनंद

blithe

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   BLITHE , BLITHESOME, a.हृष्टः -ष्टा -ष्टं, हृष्टमानसः -सी -सं, प्रहृष्टः -ष्टा -ष्टं,प्रफुल्लः -ल्ला -ल्लं, आनन्दी -न्दिनी -न्दि (न्), आह्लादी -दिनी -दि (न्),प्रमोदी -दिनी -दि (न्), पुलकितः -ता -तं, उल्लासितः -ता -तं, मुदान्वितः-ता -तं, प्रसन्नवदनः -नी -नं.
ROOTS:
हृष्टष्टाष्टंहृष्टमानससीसंप्रहृष्टप्रफुल्लल्लाल्लंआनन्दीन्दिनीन्दि(न्)आह्लादीदिनीदिप्रमोदीपुलकिततातंउल्लासितमुदान्वितप्रसन्नवदननीनं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP