Dictionaries | References
b

blazing

   
Script: Latin

blazing

English WN - IndoWordNet | English  Any |   | 
 adj   noun  
Wordnet:
kasنارٕ برٛہ
malതീജ്വാല , തീനാക്കു , തീനാമ്പു , തീനാളം
oriଜ୍ବାଳା , ନିଆଁ ଜ୍ବାଳା , ଅଗ୍ନିଜ୍ବାଳା , ଅଗ୍ନିଶିଖା , ଲେଲିହାନଶିଖା|
urdشعلہ , لپٹ , آگ کا شعلہ , آنچ

blazing

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   BLAZING , a.ज्वाली -लिनी -लि (न्), ज्वालः -ली -लं, ज्वालन् -लन्ती -लत्(त्), उज्ज्वलः -ला -लं, जाज्वल्यमानः -ना -नं, ज्वलितः -ता -तं, प्रज्वलितः-ता -तं, उच्छिखः -खा -खं, प्रदीप्तः -प्ता -प्तं.
ROOTS:
ज्वालीलिनीलि(न्)ज्वाललीलंज्वालन्लन्तीलत्(त्)उज्ज्वललाजाज्वल्यमाननानंज्वलिततातंप्रज्वलितउच्छिखखाखंप्रदीप्तप्ताप्तं
   BLAZING , l. 1. forज्वालन्,readज्वलन्.
ROOTS:
ज्वालन्ज्वलन्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP