ASPEN , s.स्फुरितपत्रशीलो वृक्षविशेषः.
ROOTS:
स्फुरितपत्रशीलोवृक्षविशेष
ASPEN , a.
(Like the aspen-tree) पूर्व्वोक्तवृक्षोपमः -मा -मं. —
(Made of the aspen) पूर्व्वोक्तवृक्षनिर्म्मितः -ता -तं.
ROOTS:
पूर्व्वोक्तवृक्षोपममामंपूर्व्वोक्तवृक्षनिर्म्मिततातं