2 (With adjectives) gen.ex. by Karm. comps.; अलसलुलितमुग्धानि अंगकानि; (with numerals) by a comp. with अधिक, उत्तर; ‘100 a. 8’ अष्टाधिकं-अष्टोत्तरं शतं.
ROOTS:
अलसलुलितमुग्धानिअंगकानिअधिकउत्तरअष्टाधिकंअष्टोत्तरंशतं
3 (In the case of verbs) ex. by the use of gerunds; ‘go a. tell him’ गत्वा तस्मै कथय; sometimes by वा in questions; जात अस्ति ते माता स्मरसि वा तातं (U. 4).
ROOTS:
गत्वातस्मैकथयवाजातअस्तितेमातास्मरसिवातातं
4अपि च, अन्यच्च, किं च. ‘A. then’ अथ, तदनु, ततः; ‘a. yet,’ तथापि, or ex. by च-च; असुलभा सकलेंदु- -मुखी च सा किमपि चेदमनंगविचेष्टितं (V. 2).
ROOTS:
अपिचअन्यच्चकिंचअथतदनुतततथापिचचअसुलभासकलेंदुमुखीचसाकिमपिचेदमनंगविचेष्टितं