To ANATOMISE , v. a.शरीरं व्यवछिद् (c. 7. -छिनत्ति -छेत्तुं), विछिद्,सञ्छिद्; विशस् (c. 1. -शसति -शसितुं), खण्डशस् कृ, पृथक्कृ. —
(To lay open distinctly) विवृ (c. 5. -वृणोति, -वरितुं or -वरीतुं), अपवृ;प्रकटीकृ, व्याख्या (c. 2. -ख्याति -ख्यातुं).
ROOTS:
शरीरंव्यवछिद्छिनत्तिछेत्तुंविछिद्सञ्छिद्विशस्शसतिशसितुंखण्डशस्कृपृथक्कृविवृवृणोतिवरितुंवरीतुंअपवृप्रकटीकृव्याख्याख्यातिख्यातुं