-
गुणवत्तापूर्ण
-
MERITORIOUS , a.
(Deserving a reward) वेतनार्हः -र्हा -र्हं, दक्षिणार्हः&c., प्रतिफलार्हः &c. —
(Deserving of honor) श्लाघ्यः -घ्या -घ्यं,श्लाघनीयः -या -यं, प्रशंसनीयः -या -यं, शंस्यः -स्या -स्यं, प्रशस्तः -स्ता-स्तं, श्लाघार्हः -र्हा -र्हं, प्रशंसार्हः &c. —
(Having great merit) गुणवान् -वती -वत् (त्), गुणसम्पन्नः -न्ना -न्नं, गुणी -णिनी -णि (न्),गुणान्वितः -ता -तं, श्रेष्ठः -ष्ठा -ष्ठं, उत्तमगुणविशिष्टः -ष्टा -ष्टं. —
(Having great religious merit) पुण्यवान् -वती &c., पुण्यशाली -लिनी&c., पुण्यरूपः -पा -पं, पुण्यात्मकः -का -कं, कृतपुण्यपुञ्जः -ञ्जा -ञ्जं;
‘meritorious act,’ पुण्यकं, व्रतः -तं, नियमः, तपस्n.
-
(praiseworthy) प्रशंसनीय
Site Search
Input language: