-
adj
-
HELPLESS , a.
निरुपायः -या -यं, उपायहीनः -ना -नं, गतिहीनः -ना -नं,गत्यूनः -ना -नं, निराश्रयः -या -यं, अपाश्रयः -या -यं, अशरणः -णा -णं,निरवलम्बः -म्बा -म्बं, अनुपकृतः -ता -तं, निःसहायः -या -यं, असहायः-या -यं, विवशः -शा -शं, विहस्तः -स्ता -स्तं.
-
असहाय
Site Search
Input language: