-
SAVED , p. p.
(Preserved) रक्षितः -ता -तं, त्रातः -ता -तं, त्राणः -णा-णं, तारितः -ता -तं, सन्तारितः &c., अवितः &c. —
(Delivered) मुक्तः -क्ता -क्तं, मोचितः -ता -तं, मोक्षितः &c., उद्धृतः &c., निस्तारितः&c. —
(In theology) त्रातः -ता -तं, तारितः &c., कृतनिष्कृतिः -तिः-ति;
‘not saved,’ अकृतनिष्कृतिः &c. —
(Not spent, laid by) अव्ययितः -ता -तं, अव्ययीकृतः &c., रक्षितः &c., सञ्चितः &c. —
(Pre- vented) निवारितः -ता -तं. —
(Left) शिष्टः -ष्टा -ष्टं, अवशिष्टः &c.;
‘those that were saved out of the slain,’ हतशेषाःm.pl., हतशिष्टाःm.pl.
Site Search
Input language: