-
LONG-LIVED , a.
दीर्घजीवी -विनी -वि (न्), चिरजीवी &c., चिरञ्जीवी&c., चिरजीवकः -का -कं, दीर्घायुः -युः -यु or दीर्घायूः -यूः -युः (स्),चिरायुः &c., दीर्घायुष्यः -ष्या -ष्यं, चिरायुष्यः &c., आयुषः -षी -षं,जीवथः -था -थं, जैवातृकः -का -कं, आयुष्मान् -ष्मती -ष्मत् (त्);this last is generally used in addressing a king or superior in the voc. c.; as,
‘O long-lived one,’ आयुष्मन्.
-
adj
Site Search
Input language: