-
पिंगट
-
फिकट तपकिरी
-
काहीसा पिंगट पिवळ्या रंगाचा.
-
TAWNY , a.
पिङ्गलः -ला -लं, पिङ्गः -ङ्गा -ङ्गं, कपिलः -ला -लं, पिशङ्गः-ङ्गा -ङ्गं, पिशङ्गी -ङ्गिनी -ङ्गि (न्), पिञ्जरः -रा -रं, ताम्रवर्णः -र्णा-र्णं, अरुणः -णा -णं, कबिलः -ला -लं, कद्रूः -द्रूः -द्रु, आरूः -रूः -रु,शावः -वी -वं.
Site Search
Input language: