-
पु. प्रासाद
-
पु. राजवाडा
-
Palace,s.
प्रासादः, हर्म्यं, सौधः-धं, राजकुलं, राज or नृप-गृहं-भवनं-मंदिरं (House, q. v.)
-
PALACE , s.
राजगृहं, राजमन्दिरं, नृपगृहं, नृपमन्दिरं, राजवेश्मn.(न्),नृपवेश्मn., राजधामn.(न्), नृपधामn., राजभवनं, राजसदनं, राज-प्रासादः, राजहर्म्यं, राजवसतिःf., नृपतिवसतिःf., राजशाला, राजधानी,प्रासादः, हर्म्यं, मन्दिरं -रा, भवनं, सौधं, अट्टालः -लिका, विमानं,शाला, विशिपं, विछर्दकः, माडिःm., उपकार्य्या, उपकारी -रिका;
‘palace-court,’ राजसभा;
‘palace-yard,’ राजाङ्गनं.
Site Search
Input language: