-
स्त्री. नाभि
-
Navel,s.
नाभि-भीf.,तुंदः-दि-दीf.,तुंदिका, उदरावर्तः; ‘hollow of the n.’ नाभ्यावर्तः; ‘having a protuberant n.’ तुंदिन्, तुंदि- -ल-भ, तुंदवत्; ‘n.-string’ नालः, नाभिनालः.
-
स्त्री. नाभि
-
NAVEL , s.
नाभिः -भीf. m., तुण्डिः -ण्डीf. m., तुण्डिका, तुन्दिः -न्दीf., तुन्दिका, नालः, उदरावर्त्तः, मध्यवृत्तं, मणिपूरः, अमरा, अमला, भर्म्मं,नाभिकमलं;
‘hollow or pit of the navel,’ नाभ्यावर्त्तः, तुन्दकूपीपिका;
‘region of the navel,’ नाभिचक्रं;
‘having a pro- minent navel,’ तुन्दी -न्दिनी &c., तुन्दिकः -का -कं, तुन्दितः -ता -तं,तुन्दिलः -ला -लं, तुन्दिभः -भा -भं, तुन्दिकरः -रा -रं, तुन्दवान् -वती&c., तुण्डिलः &c., तुण्डिभः &c., गोण्डः -ण्डा -ण्डं.
Site Search
Input language: