-
सुधार-अक्षम
-
Incorrigible,a.
अशोध्य, असमाधेय, शि- -क्षातीत, असाध्य, अप्रतिसमाधेय.
-
कोडगा
-
INCORRIGIBLE , a.
असाध्यः -ध्या -ध्यं, अशोधनीयः -या -यं, अशोध्यः -ध्या-ध्यं, असाधनीयः -या -यं, समाधातुम् अशक्यः -क्या -क्यं, साधयितुम्अशक्यः -क्या -क्यं, अशासनीयः -या -यं, अप्रतिसमाधेयः -या -यं, अतिदुष्टः-ष्टा -ष्टं, शिक्षातीतः -ता -तं.
Site Search
Input language: