-
न. दुश्चिन्ह
-
न. पूर्वचिन्ह
-
noun
-
PORTENT , s.
(Omen) पूर्व्वलक्षणं, पूर्व्वचिह्नं, पूर्व्वलिङ्गं, शकुनं, भाविसूच-कचिह्नं, भविष्पत्सूचकचिह्नं. —
(Omen of ill, prodigy) उत्पातः,उपसर्गः, विनिपातः, व्यतीपातः, अद्भुतं, अरिष्टं, दुर्लक्षणं, अवलक्षण,दुश्चिह्नं, अवचिह्नं, अपशकुनं, उपप्लवः, उपलिङ्गं, उपद्रवः, अत्याहितं,उपाकृतं, अजन्यं, विनिहतः, अशुभलक्षणं, अनिष्टसूचकचिह्नं, भाविव्य-सनसूचकं or भाविक्षयसूचकं चिह्नं, कुलक्षणं;
‘ceremonies to avert portents,’ अद्भुतशान्तिःf.
Site Search
Input language: