-
स्त्री. गाय
-
दहशत बसवणे
-
COW , s.
गौःf.(गो), शृङ्गिणी, तम्पा, तम्बा, माहा -हेयी, निलिम्पा, पीवरी,सुरभी, सौरभेयी, उस्रा, अर्जुनी, अध्ना, रोहिणी. —
(Milch-cow) धेनुःf., धेनुका, गोधेनुः, स्त्रीगवी, दोग्ध्री, पीतदुग्धा, पीनोध्नी, पीवरस्तनी, धेनुष्या;
‘excellent cow,’ गोवृन्दारकः, गवोड्घः, गोप्रकाण्डं, गोमतल्लिका, नैचिकी;
‘a herd of cows,’ गोकुलं, गोवृन्दं, धैनुकं;
‘cow anxious for her calf,’ वत्सकामा, वत्सला;
‘sacrifice of a cow,’ गोमेधः;
‘cow's milk,’ गोदुग्धं, धेनुकादुग्धं;
‘killing a cow,’ गोहत्या,गोबधः;
‘cow-killer,’ गोघ्नः;
‘cow's hoof,’ गोखुरः, गोक्षुरः;
‘cow's hide,’ गोचर्म्मn. (न्);
‘cow-tail,’ चामरं, गोपुच्छः;
‘owner of cows,’ गवीश्वरः;
‘belonging to a cow,’ गव्यः-व्या -व्यं;
‘cow-shaped,’ गवाकृतिः -तिः -ति;
‘cow-dung,’ गोमयः -यं, गोकृतं, गोशकृत्, भूमिलेपनं, गोपुरीषं, गोहन्नं, गोविट्f. (ष्).
-
दबकावणे
Site Search
Input language: