-
To SCUD , v. n.अतिवेगेन गम् (c. 1. गच्छति, गन्तुं) or चल् (c. 1. चलति-लितुं), सहसा चल्;
‘before the wind or a tempest,’ अतिवेगेनअनुवातं चल्, वात्यावेगेन अतिशीघ्रं चल् or वह् in pass. (उह्यते),अतिवेगेन वात्याप्रेरितः -ता -तं भू.
-
Scud,v. i.
अतिवेगेन-सहसा-गम् 1 P or चल् 1 P.
-
SCUD , s.
वातप्रेरितशीकरः, वातप्रेरितमेघः, वातप्रेरितकुञ्झटिका.
Site Search
Input language: