-
adj
-
INDESTRUCTIBLE , a.
अनाश्यः -श्या -श्यं, अविनाश्यः -श्या -श्यं, अविनश्वरः-रा -रं, अनश्वरः -रा -रं, अविनाशी -शिनी -शि (न्), अनाशनीयः -या-यं, अक्षयः -या -यं, अक्षयी -यिणी -यि (न्), अक्षय्यः -य्या -य्यं,अध्वंसनीयः -या -यं, अविध्वंसनीयः -या -यं, अजरः -रा -रं.
-
Indestructible,a.
अक्षय्य, अनश्वर, अ- -नाश्य, अविनाशिन्, अजर, अक्षयिन्.
-
अविनाशी
Site Search
Input language: