-
REPUTABLE , a.
(In good esteem) नान्यः -न्या -न्यं, सम्मान्यः &c. माननीयः -या -यं, आदरणीयः &c., प्रशंसनीयः &c., मानार्हः -र्हा -र्हं, सम्मानार्हः &c., शिष्टः -ष्टा -ष्टं. —
(Conferring reputation, not disgraceful) मानदः -दा -दं, मानप्रदः &c., मानदायी -यिनी &c., यशस्यः -स्या -स्यं, यशस्करः -री -रं, कीर्त्तिकरः -री -रं, ख्यातिकरः&c., सुप्रतिष्ठः -ष्ठा -ष्ठं, अलज्जाकरः &c.
-
लौकिकाचा
Site Search
Input language: