अमेरिकादेशस्य तत् शासकीयं भवनं यत्र तत्रत्यः राष्ट्रपत्युः कार्यालयः निवासश्च वर्तते।
Ex. भारतस्य प्रधानमन्त्री अद्य अमेरिकादेशस्य राष्ट्रपत्या सह ह्वाइटहाउस इत्यत्र मिलिष्यति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujહ્વાઇટ હાઉસ
kanವೈಟ್ ಹೌಸ್
kasوۄیِٹ ہَوُس
oriହ୍ବାଇଟ୍ ହାଉସ
अमेरिकादेशस्य मुख्यः कार्यकारी विभागः।
Ex. रमेशस्य एकं मित्रम् ह्वाइटहाउस इत्यत्र कार्यं करोति।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)