पौराणिकं नगरं यद् इदानीन्तनीयायाः देहल्याः पञ्चाशत्किलोमीटरपरिमितं दूरं वर्तते।
Ex. हस्तिनापुरं राज्ञा हस्तिना स्थापितम् आसीत्।
ONTOLOGY:
पौराणिक स्थान (Mythological Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
नागाह्वः हास्तिनम् गजाह्वयम् गजाह्वम् गजसाह्वयम् हस्तिनीपुरम्
Wordnet:
benহস্তিনাপুর
gujહસ્તિનાપુર
hinहस्तिनापुर
kokहस्तिनापुर
marहस्तिनापूर
oriହସ୍ତିନାପୁର
panਹਸਤਨਾਪੁਰ