Dictionaries | References

हस्तशकटः

   
Script: Devanagari

हस्तशकटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः शकटः यः हस्तेन प्रलुण्ठ्य एकस्मात् स्थानात् अन्यस्मिन् स्थाने नयति।   Ex. सः हस्तशकटे आम्रानि विक्रीणाति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasاَتھٕ ریڑٕ
malഉന്തു വണ്ടി
mniꯔꯤꯛꯁꯣ꯭ꯐꯝꯕꯥꯛ
urdٹھیلا , ٹھیلا گاڑی , ہاتھ ٹھیلا , ہاتھوںسےدھکیلی جانےوالی گاڑی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP