Dictionaries | References

हब्शीजनः

   
Script: Devanagari

हब्शीजनः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अफ्रिकाखण्डस्य निवासी यः कृष्णवर्णीयः तथायस्य केशाः कुरुलाः सन्ति।   Ex. भारते नैके हब्शीजनाः सन्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP