Dictionaries | References

स्वीयसङ्गणकम्

   
Script: Devanagari

स्वीयसङ्गणकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इदं सर्वोद्देशकं लघुसङ्गणकम् एकस्मिन् समये एकः एवः जनः उपयोक्तुं शक्नोति ।   Ex. सर्वेभ्यः नूतनेभ्यः छात्रेभ्यः स्वीयसङ्गणकं दत्तम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP