सः मन्त्रालयः यः प्रजायाः स्वास्थ्यसम्बद्धानां कार्यक्रमार्थम् उत्तरदायकः भवति ।
Ex. स्वास्थ्यमन्त्रालयेन बालकान् संसर्गजन्येभ्यः रोगेभ्यः रक्षितुं एकः नूतनः कार्यक्रमः आरब्धः ।
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
Wordnet:
hinस्वास्थ्य मंत्रालय
kanಸ್ವಾಸ್ತ ಮಂತ್ರಾಲಯ
marआरोग्य मंत्रालय
स्वास्थ्यमन्त्रिणः कार्यालयः विभागः वा ।
Ex. अद्य मम स्वास्थ्यमन्त्रालयस्य गमनम् अत्यावश्याम् अस्ति ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)